Day: October 15, 2020

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

रक्तबीज-वध ॥ ध्यानम् ॥ॐ अरुणां करुणातरङ्‌गिताक्षींधृतपाशाङ्‌कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ ॐ” ऋषिरुवाच॥1॥चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्‍वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां…

श्रीदुर्गासप्तशती – तृतियोध्यायः

॥ श्रीदुर्गासप्तशती – तृतीयोऽध्यायः ॥सेनापतियोंसहित महिषासुर का वध॥ ध्यानम् ॥ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम्॥ “ॐ” ऋषिररुवाच॥1॥निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्‍चिक्षुरः कोपाद्ययौ योद्‍धुमथाम्बिकाम्॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः।यथा मेरुगिरेः…

श्रीदुर्गासप्तशती – द्वितीयोध्यायः

देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥ विनियोगः ॥ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ॐ…

श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥ विनियोगः ॥ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः,महाकाली देवता, गायत्री छन्दः,नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्,ऋग्वेदः…

error: Content is protected !!