Month: October 2020

अथ माण्डुक्योपनिषत्

ॐ इत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानंभूतं भवद् भविष्यदिति सर्वमोङ्कार एवयच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥स्वप्नस्थानोऽन्तः प्रज्ञाः सप्ताङ्ग…

ईशावास्योपनिषद्

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ॐ शान्तिः शान्तिः शान्तिः॥ॐ ई॒शा वा॒स्य॑मि॒द सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१॥कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒त समाः॑ ।ए॒वं त्वयि॒…

शुक्लयजुर्वेद काण्व शाखा अध्याय ६-१०

अथ षष्ठोऽध्यायः दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ ।शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा…

शौचाचार

   शौचाचार ( मल-मूत्र त्याग ) शौच का अर्थ है पवित्रता। शौच दो प्रकार का होता है, बाह्य शौच एवं आभ्यन्तर शौच। बाह्य शौच-मिट्टी, साबुन, जल आदि द्वारा शरीर के अंगों…

शुक्लयजुर्वेद काण्व शाखा अध्याय १-५

अथ प्रथमोऽध्यायः ॥ओ३म्॥ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ। दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे॥१॥ १ आप्या॑यध्वमघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः। मा व॑ स्ते॒न ई॑शत॒ माघश॑ र्ठ सः ॥२॥ २ध्रु॒वा अ॒स्मिन्…

अथ मूर्तिरहस्यम्

ऋषिरुवाचॐ नन्दा भगवती नाम या भविष्यति नन्दजा।स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।देवी कनकवर्णाभा कनकोत्तमभूषणा॥2॥ कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा।इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना॥3॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ।तस्याः स्वरूपं वक्ष्यामि…

अथ वैकृतिकं रहस्यम्

ऋषिरुवाचॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता।सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा।मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः॥2॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा।विशालया राजमाना त्रिंशल्लोचनमालया॥3॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप।रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः॥4॥…

अथ तन्त्रोक्तं देवीसूक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः॥2॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।नैर्ऋत्यै…

ऋग्वेदोक्तं देवीसूक्तम्

॥ विनियोगः ॥ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचोजगती, शिष्टानां त्रिष्टुप् छन्दः,देवीमाहात्म्यपाठे विनियोगः। ॥ ध्यानम् ॥ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्‍चतुर्भिर्भुजैःशङ्खं चक्रधनुःशरांश्‍च दधती नेत्रैस्त्रिभिः शोभिता।आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरादुर्गा दुर्गतिहारिणी भवतु नो रत्‍‌नोल्लसत्कुण्डला॥ ॥…

अथ प्राधानिकं रहस्यम्

॥ विनियोगः ॥ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः,महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाचभगवन्नवतारा मे चण्डिकायास्त्वयोदिताः।एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥ ऋषिरूवाचइदं रहस्यं परममनाख्येयं प्रचक्षते।भक्तोऽसीति न…

error: Content is protected !!