Day: September 21, 2020

कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः।।१।। मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः।।२।। स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्त:।।३।। देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः।नान्तं न मध्यं न बहिः स्मरन्तःकौपीनवन्तः खलु…

शुक्लयजुर्वेद माध्यन्दिन संहिता, अध्याय-११ -१५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकादशोध्यायः हरि: ॐ यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत् ।। १ ।।यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्ग्या॒य॒ शक्त्या॑ ।। २ ।।यु॒क्त्वाय॑ सवि॒ता…

error: Content is protected !!