Day: September 18, 2020

पातञ्जलयोगसूत्र समाधिपाद:

अथ योगानुशासनम्।।१।।योगश्चित्तवृत्तिनिरोधः।।२।।तदा द्रष्टुः स्वरूपे$वस्थानम्।।३।।वृत्तिसारुप्यमितरत्र।।४।।वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः।।५।।प्रमाणविपर्ययविकल्पनिद्रास्मृतयः।।६।।प्रत्यक्षानुमानागमाः प्रमाणानि।।७।।विपर्ययोमिथ्याज्ञानमतद्रूपप्रतिष्ठम्।।८।।शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः।।९।।अभावप्रत्ययालम्बना वृत्तिर्निद्रा।।१०।।अनुभूतविषयासम्प्रमोषः स्मृतिः।।११।।अभ्यासवैराग्याभ्यां तन्निरोधः।।१२।।तत्र स्थितौ यत्नोअभ्यासः।।१३।।स तु दीर्घकालनैरन्तर्यसत्कारा$$सेवितो दृढभूमिः।।१४।।दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्।।१५।। तत्परं पुरुषख्यातेर्गुणवैतृष्णयम्।।१६।।वितर्कविचारानन्दास्मितानुगमात्सम्प्रज्ञातः।।१७।।विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो$न्यः।।१८।।भवप्रत्ययो विदेहप्रकृतिलयानाम।।१९।।श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्।।२०।।तीव्रसंवेगानामासन्नः।।२१।।मृदुमध्याधिमात्रत्वात्ततो$पि विशेषः।।२२।।ईश्वरप्रणिधानाद्वा।।२३।।क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।।२४।।तत्र निरतिशयं सर्वज्ञबीजम्।।२५।।पूर्वेषामपि गुरुः कालेनानवच्छेदात्।।२६।।तस्य…

शुक्लयजुर्वेद माध्यन्दिन संहिता अध्याय–१-५

शुक्लयजुर्वेद माध्यन्दिन संहिता प्रथमोध्यायः हरिः ॐ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्व मघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑ स्ते॒न ई॑शत॒ माघश॑ᳪ सोध्रु॒वा अ॒स्मिन्…

error: Content is protected !!