Day: September 15, 2020

किष्किन्धा काण्ड

किष्किन्धा काण्ड ।।राम।।श्रीगणेशाय नमःश्रीजानकीवल्लभो विजयतेश्रीरामचरितमानसचतुर्थ सोपान( किष्किन्धाकाण्ड)श्लोककुन्देन्दीवरसुन्दरावतिबलौ विज्ञानधामावुभौशोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृन्दप्रियौ।मायामानुषरूपिणौ रघुवरौ सद्धर्मवर्मौं हितौसीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः।।1।।ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययंश्रीमच्छम्भुमुखेन्दुसुन्दरवरे संशोभितं सर्वदा।संसारामयभेषजं सुखकरं श्रीजानकीजीवनंधन्यास्ते कृतिनः पिबन्ति सततं श्रीरामनामामृतम्।।2।।सो0-मुक्ति जन्म…

देहस्थ पञ्चवृत्तियाँ

योगेन चित्तस्य पदेन वाचां।मलं शरीरस्य च वैद्यकेन॥योऽपाकरोत्तमं प्रवरं मुनीनां।पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥ चित्त की वृत्तियों को देखा जाए तो असंख्य है परन्तु योग दर्शन के महान रचनाकार श्री पतजंलि ऋषि ने अपने…

error: Content is protected !!