Day: September 11, 2020

मीनाक्षीपंचरत्नम्

उद्यद्भानुसहस्त्रकोटिसदृशां केयूरहारोज्ज्वलांविम्बोष्ठीं स्मितदन्तपड़्क्तिरुचिरां पीताम्बरालड़्कृताम्।विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवांमीनाक्षीं प्रणतोSस्मि सन्ततमहं कारुण्यवारांनिधिम्।।1।। मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभांशिण्जन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम्।सर्वाभीष्टफलप्रदां गिरिसुतां वाणिरमासेवितां।।मीनाक्षीं0।।2।। श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलांश्रीचक्रांकित बिंदुमध्यवसतिं श्रीमत्सभानायिकाम्।श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं।।मीनाक्षीं0।।3।। श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलांश्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम्।वीणावेणुमृदंगवाद्यरसिकां नानाविधामम्बिकां।।मीनाक्षीं।।4।। नानायोगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदांनानापुष्पविराजिताड़्घ्रियुगलां नारायणेनार्चिताम्।नादब्रह्ममयीं…

केनोपनिषद्- खण्ड १

विद्वानों ने उपनिषद शब्द की व्युत्पत्ति  उप+नि+षद् के रूप में मानी है। इसका अर्थ है कि जो ज्ञान व्यवधान रहित होकर निकट आये, जो ज्ञान विशिष्ट तथा संपूर्ण हो तथा…

error: Content is protected !!