Month: July 2020

शिव महिम्नः स्तोत्रम

महिम्न: पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ।।1।। अतीत: पन्थानं तव च महिमा वाड्मनसयो – रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।स कस्य स्तोतव्य: कतिविधगुण:…

वेद सार शिव स्तोत्रं

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।1। महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।2। गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्।भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।3। शिवाकान्त शंभो शशाङ्कार्धमौले महेशानशूलिञ्जटाजूटधारिन्।त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद…

शिव मानस पूजा

रत्नै: कल्पितमासनं हिमजलै: स्नानं च दिव्याम्बरंनानारत्नविभूषितं   मृगमदामोदांकितं     चन्दनम्।जातीचम्पकबिल्वपत्ररचितं   पुष्पं च  धूपं  तथादीपं  देव  दयानिधे  पशुपते हृत्कल्पितं  गृह्यताम्।।1।।हे दयानिधे! हे पशुपते! हे देव! यह रत्ननिर्मित सिंहासन, शीतल…

इंतजार फोन का : लघु कथा (सुमित्रा गुप्ता)

वृद्धाश्रम में प्रवेश करते ही वृद्ध शामली ने कहा, “अरे कोई है यहां पर? बस में एक महीने के लिए ही यहां रुकूंगी “। मैं अपने बेटे से ज्यादा दिन…

मृत्यु देवी के जन्म की कहानी : लेखिका – सुमित्रा गुप्ता ‘सखी’

मित्रों..ये बात उस समय की है जब सृष्टि पर मृत्यु जैसा कोई रूप नहीं था। सभी जन्म तो लेते थे पर मरता कोई नहीं था।शायद आप सभी आश्चर्य कर रहें…

युवाओं को वैदिक मार्गदर्शन (आचार्य अभिजीत जी)

आज भागदौड़ के आपाधापी में हमारे युवाओं के जीवन में  नाना प्रकार की कठिनाइयां और उन्हें जीवन के हरेक मोड़ पर चुनौतियों का सामना करना पड़ रहा है। सभी विषयों…

अमर ग्रन्थ रामायण – १ (डा॰ आशीष पांडेय)

महर्षि वाल्मीकि ने अपने अमर ग्रन्थ रामायण में समाज जीवन के विभिन्न विषयों पर अनगिनत उपयोगी नीतियों का वर्णन किया है। इस लेख में हम रामायण में वर्णित राजपुरुषों और…

श्रेय एवम् प्रेय का भेद – साधना का एक महत्वपूर्ण सूत्र (अभिषेक तिवारी)

कठोपनिषद अध्याय १, बल्ली २, मंत्र १ और २ : अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषंसिनीतः ।तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ।।(कठोपनिषद्, अध्याय १, बल्ली २, मंत्र…

श्रीगणेश वंदना : सुमित्रा गुप्ता

वक्रतूंड महाकाय सूर्यकोटि समंप्रभः,निर्विघ्नम् कुरू मे देव सर्वकार्येषु सर्वदा। आज हमारे गणपति पधारे—–आज हमारे गणपति पधारे,आज हमारे गणपति पधारे—–चलो सखी मिलकर मंगल गावें,मंगल गावें और उन्हें निहारें—(१) मात-पिता की पूजा…

जगद्गुरुरामभद्राचार्य जी महाराज

आचार्यचरणानां विरुदावलिः ॥ श्रीसीतारामपदपद्ममकरन्दमधुव्रतश्रीसम्प्रदायप्रवर्तकसकलशास्त्रार्थमहार्णवमन्दरमतिश्रीमदाद्य– जगद्गुरुरामानन्दाचार्यचरणारविन्दचञ्चरीकाः समस्तवैष्णवालङ्कारभूताः आर्षवाङ्मयनिगमागमपुराणेतिहाससन्निहितगम्भीरतत्त्वान्वेषणतत्पराः पदवाक्यप्रमाणपारावारीणाः साङ्ख्ययोगन्यायवैशेषिकपूर्वमीमांसावेदान्तनारदशाण्डिल्यभक्तिसूत्रगीतावाल्मीकीयरामायणभागवतादि– सिद्धान्तबोधपुरःसरसमधिकृताशेषतुलसीदाससाहित्यसौहित्यस्वाध्यायप्रवचनव्याख्यानपरमप्रवीणाः सनातनधर्मसंरक्षणधुरीणाः चतुराश्रमचातुर्वर्ण्यमर्यादासंरक्षणविचक्षणाः अनाद्यविच्छिन्नसद्गुरुपरम्पराप्राप्तश्रीमत्सीतारामभक्तिभागीरथीविगाहनविमलीकृतमानसाः श्रीमद्रामचरित्रमानसराजमरालाः सततं शिशुराघवलालनतत्पराः समस्तप्राच्यप्रतीच्यविद्याविनोदितविपश्चितः राष्ट्रभाषागीर्वाणगिरामहाकवयः विद्वन्मूर्धन्याः श्रीमद्रामप्रेमसाधनाधनधन्याः श्रोत्रियब्रह्मनिष्ठाः प्रस्थानत्रयीभाष्यकाराः महामहोपाध्यायाः वाचस्पतयः जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य जीवनपर्यन्तकुलाधिपतयः श्रीचित्रकूटस्थमन्दाकिनीविमलपुलिननिवासिनः श्रीतुलसीपीठाधीश्वराः धर्मचक्रवर्तिनः श्रीमज्जगद्गुरुरामानन्दाचार्याः…

error: Content is protected !!