अथ योगानुशासनम्।।१।।
योगश्चित्तवृत्तिनिरोधः।।२।।
तदा द्रष्टुः स्वरूपे$वस्थानम्।।३।।
वृत्तिसारुप्यमितरत्र।।४।।
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः।।५।।
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः।।६।।
प्रत्यक्षानुमानागमाः प्रमाणानि।।७।।
विपर्ययोमिथ्याज्ञानमतद्रूपप्रतिष्ठम्।।८।।
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः।।९।।
अभावप्रत्ययालम्बना वृत्तिर्निद्रा।।१०।।
अनुभूतविषयासम्प्रमोषः स्मृतिः।।११।।
अभ्यासवैराग्याभ्यां तन्निरोधः।।१२।।
तत्र स्थितौ यत्नोअभ्यासः।।१३।।
स तु दीर्घकालनैरन्तर्यसत्कारा$$सेवितो दृढभूमिः।।१४।।
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्।।१५।। 
तत्परं पुरुषख्यातेर्गुणवैतृष्णयम्।।१६।।
वितर्कविचारानन्दास्मितानुगमात्सम्प्रज्ञातः।।१७।।
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो$न्यः।।१८।।
भवप्रत्ययो विदेहप्रकृतिलयानाम।।१९।।
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्।।२०।।
तीव्रसंवेगानामासन्नः।।२१।।
मृदुमध्याधिमात्रत्वात्ततो$पि विशेषः।।२२।।
ईश्वरप्रणिधानाद्वा।।२३।।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।।२४।।
तत्र निरतिशयं सर्वज्ञबीजम्।।२५।।
पूर्वेषामपि गुरुः कालेनानवच्छेदात्।।२६।।
तस्य वाचकः प्रणवः।।२७।।
तज्जपस्तदर्थ भावनम्।।२८।।
ततः प्रत्यक्चेतनाधिगमो$प्यन्तरायाभावश्च।।२९।।व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्ते$न्तरा-
याः।।३०।।
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाविक्षेपसहभुवः।।३१।।
तत्प्रतिषेधार्थमेकतत्वाभ्यासः।।३२।।
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविष-
याणां भावनातश्चित्तप्रसादनम्।।३३।।
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य।।३४।।
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी।।३५।।
विशोका वा ज्योतिष्मती।।३६।।
वीतरागविषयं वा चित्तम्।।३७।।
स्वप्ननिद्राज्ञानालम्बनं वा।।३८।।
यथाभिमतध्यानाद्वा।।३९।।
परमाणुपरममहत्त्वान्तो$स्य वशीकारः।।४०।।
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थ
तदञ्जनता समापत्तिः।।४१।।
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः।।४२।।
स्मृतिपरिशुद्धौ स्वरुपशून्येवार्थमात्रनिर्भासा निर्वितर्का।।४३।।
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता।।४४।।
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्।।४५।।
ता एव सबीजः समाधिः।।४६।।
निर्विचारवैशारद्ये$ध्यात्म प्रसादः।।४७।।
ऋतम्भरा तत्र प्रज्ञा।।४८।।
श्रुतानुमानप्रज्ञाभ्यासमन्यविषया विशेषार्थत्वात्त।।४९।।
तज्जः संस्कारो$न्यसंस्कारप्रतिबन्धी।।५०।।
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः  समाधिः।।५१।।

error: Content is protected !!