अथ स्तोत्रं प्रवक्ष्यामि प्रत्यङ्ग-वर्णनं प्रभोः ।
त्रि-कालं पठनाद्-एव प्रेम-भक्तिं लभेन्नरः ॥ १॥

कश्चिच्छ्री-कृष्ण-चैतन्य-स्मरणाकुल-मानसः ।
पुलकावचिताङ्गोऽपि सकम्पाश्रु-विलोचनः ॥ २॥

कथञ्चित् स्थैर्यमालम्ब्य प्रणम्य गुरुमादरात् ।
स्तोतुमारब्धवान्भक्त्या द्विज-चन्द्रं महाप्रभुम् ॥ ३॥

तप्त-हेम-द्युतिं वन्दे कलि-कृष्णं जगद्गुरुम् ।
चारु-दीर्घ-तनुं श्रीमच्छची-हृदय-नन्दनम् ॥ ४॥

लसन्मुक्तालतानद्ध-चारु-कुञ्चित-कुन्तलम् ।
शिखण्डाक्षत-गन्धाढ्य पुष्प-गुच्छावतंसकम् ॥ ५॥

अर्ध-चन्द्रोल्लसद्भाल-कस्तूरी-तिलकाङ्कितम् ।
भङ्गुर-भ्रू-लता-केलि-जित-काम-शरासनम् ॥ ६॥

प्रेम-प्रवाह-मधुर-रक्तोत्पल-विलोचनम् ।
तिल-प्रसून-सुस्निग्ध-नूतनायत-नासिकम् ॥ ७॥

श्री-गण्ड-मण्डलोल्लासि-रत्न-कुण्डल-मण्डितम् ।
सव्य-कर्ण-सुविन्यस्त-स्फुरच्चारु-शिखण्डकम् ॥ ८॥

मधुर-स्मित-सुस्निग्ध-प्रारक्ताधर-पल्लवम् ।
ईषद्दन्तुरित-स्निग्ध-स्फुरन्-मुक्ता-रदोज्ज्वलम् ॥ ९॥

स-प्रेम-मधुरालाप-वशीकृत-जगज्-जनम् ।
त्रिकोण-चिबुकं कोटि-शरदिन्दु-प्रभाननम् ॥ १०॥

सिंह-ग्रीवं महा-मत्त-द्विरदोल्लासि-कन्धरम् ।
आरक्त-रेखा-त्रय-युक्-कम्बु-कण्ठ-मनोहरम् ॥ ११॥

मुक्ता प्रबाल-कलित-हारोज्ज्वलित-वक्षसम् ।
कङ्कणाङ्गद-विद्योति-जानु-लम्बित-भुज-द्वयम् ॥ १२॥

यव-चक्राङ्कितारक्त-श्रीमत्-पाणि-तलोज्ज्वलम् ।
स्वर्ण-मुद्रालसच्छ्रीमद्विमलाङ्गुलि-पल्लवम् ॥ १३॥

चन्दनागुरु-सुस्निग्धं पुलकावलि-चर्चितम् ।
चारुनाभिलसन्मध्यं सिंह-मध्य-कृशोदरम् ॥ १४॥

विचित्र-चित्र-वसन-मध्य-बन्धोल्लसद्वलिम् ।
सुचारु-नूपुरोल्लासि-कूजच्चरण-पल्लवम् ॥ १५॥

शरच्चन्द्र-प्रतीकाशनखराजत्-पदाङ्गुलिम् ।
अङ्कुश-ध्वज-वज्रादि-लसत्-तल-पदाम्बुजम् ॥ १६॥

कोटि-सूर्य-प्रतीकाशं कोटीन्दु-ललित-द्युतिम् ।
कोटि-कन्दर्प-लावण्यं कोटि-लीला-मनोरमम् ॥ १७॥

साक्षाल्लीला-तनुं केलि-तनुं श‍ृङ्गार-विग्रहम् ।
क्वचिद्भाव-कला-मूर्तिं प्रस्फुरत्-प्रेम-विग्रहम् ॥ १८॥

नामात्मकं नाम-तनुं परमानन्द-विग्रहम् ।
भक्त्यात्मकं भक्ति-तनुं भक्त्याचार-विहारिणम् ॥ १९॥

अशेष-केलि-लावण्यं लीला-ताण्डव-पण्डितम् ।
शची-जठर-रत्नाब्धि-समुद्भूत-सुधा-निधिम् ॥ २०॥

अशेष-जगदानन्द-कन्दमद्भुत-मङ्गलम् ।
स्फुरद्रास-रसावेश-मदालस-विलोचनम् ॥ २१॥

क्वचिद्भक्त-जनैर्दिव्य-माल्य-गन्धानुलेपनैः ।
वेष्टितं रस-सङ्गीतं गायद्भी रस-लालसम् ॥ २२॥

क्वचिद् बाल्य-रसावेश-गङ्गा-तीरे विहारिणम् ।
क्वचिद् गायति गायन्तं नृत्यन्तं कर-शब्दितैः ॥ २३॥

वदन्तं शब्दमत्युच्चैः कुर्वन्तं सिंह-विक्रमम् ।
क्वचिद् आस्फोट-हुङ्कार-कम्पिताशेष-भूतलम् ॥ २४॥

सुगुप्त-गोपिका-भाव-प्रकाशित-जगत्-त्रयम् ।
प्रापिताशेष-पुरुष-स्त्री-स्वभावमनाकुलम् ॥ २५॥

निज-भाव-रसास्वाद-विवशैकादशेन्द्रियम् ।
विदग्ध-नागरी-भाव-कला-केलि-मनोरमम् ॥ २६॥

गदाधर-प्रेम-भाव-कलाक्रान्त-मनोरथम् ।
नरहरि-प्रेम-रसास्वाद-विह्वल-मानसम् ॥ २७॥

सर्व-भागवताहूत-कान्ताभाव-प्रकाशकम् ।
प्रेम-प्रदान-ललित-द्विभुजं भक्त-वत्सलम् ॥ २८॥

प्रेमाख्य-पद-द्वन्द्वं श्री-प्रेम-भक्ति-मन्दिरम् ।
निज-भाव-रसोल्लास-मुग्धी-कृत-जगत्-त्रयम् ॥ २९॥

स्व-नाम-जप-सङ्ख्याभिर्वैष्णवी-कृत-भूतलम् ।
नवद्वीप-जनानन्दं भूदेव-जन-मङ्गलम् ॥ ३०॥

अशेष-जीव-सद्भाग्य-क्रम-सम्भूत-सत्-फलम् ।
भयानुराग-सुस्नेह-भक्ति-गम्य-पदाम्बुजम् ॥ ३१॥

नटराज-शिरोरत्नं श्री-नागर-शिरोमणिम् ।
अशेष-रसिक-स्फूर्यन्-मौलि-भूषण-भूषणम् ॥ ३२॥

रसिकानुगत-स्निग्ध-वदनाब्ज-मधु-व्रतम् ।
श्रीमद्द्विज-कुलोत्तंसं नवद्वीप-विभूषणम् ॥ ३३॥

प्रेम-भक्ति-रसोन्मत्ताद्वैत-सेव्य-पदाम्बुजम् ।
नित्यानन्द-प्रियतमं सर्व-भक्त-मनोरथम् ॥ ३४॥

भक्ताराध्यं भक्ति-साध्यं भक्त-रूपिणमीश्वरम् ।
श्रीनिवासादि-भक्ताग्रैः स्तूयमानं मुहुर्मुहुः ।
सार्वभौमादिभिर्वेद-शास्त्रागम-विशारदैः ॥ ३५॥

य एवं चिन्तयेद् देव-देवेशं प्रयतोऽनिशम् ।
संस्तौति भक्ति-भावेन त्रिसन्ध्यं नित्यमेव च ॥ ३६॥

धर्मार्थी लभते धर्मं श्री-भागवतमुत्तमम् ।
अर्थार्थी लभते चार्थं कृष्ण-सेवा-विधौ रतिम् ॥ ३७॥

कामार्थी लभते कामं प्रेम-भक्ति-विधानतः ।
संसार-वासना-मुक्तिं मोक्षार्थी विगत-स्पृहः ॥ ३८॥

विद्यार्थी लभते विद्यां काम-संसार-कृन्तनीम् ।
काव्यार्थी कविता-शक्तिं कृष्ण-वर्णन-शालिनीम् ॥ ३९॥

अपुत्रो वैष्णवं पुत्रं लभते लोक-वन्दितम् ।
आश्रयार्थी लभेच्छान्तं श्रीमद्भागवतं गुरुम् ॥ ४०॥

श्रीमच्छ्री-कृष्ण-चैतन्य-पादाम्बुजे भृशम् ।
प्रेमानुराग-ललितां सद्भक्तिं लभते नरः ॥ ४१॥

इति श्रीलावधूताभिन्न-श्रीमद्-अद्वैताचार्य-प्रभु-विरचितं
श्री-गौराङ्ग-प्रत्यङ्ग-वर्णनाख्य-स्तव-राजः समाप्तः ।

error: Content is protected !!