ज्ञानसंजीवनी

कलश पर रोली से स्वस्तिक का चिह्न बनाकर गले में मोली बाँधकर कलश को एक और रख लें। कलश स्थापित करने वाली भूमि अथवा पाटे पर कुङ्कुम या रोली से अष्ट दल कमल बनाकर निम्न मन्त्र से भूमि का स्पर्श करें ।

भूमि का स्पर्श
ॐ भूरसि भूमिरस्य दितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्रीं , पृथिवीं यच्छ पृथिवीं दृ गूँ ह पृथिवीं मा हि सी :॥
ॐ महीधौ : पृथिवी च न इम यज्ञं मिमिक्षताम् पिपृतान्नौ भरीमभि :॥

कलश के नीचे धान्य को हाथ लगावें। ॐ ओषधय : समवदन्त सोमेन सहराज्ञा।

यस्मै कृणोति ब्राह्माणस्त र्ठ राजन पारयामसि॥

कलश स्थापित करें
ॐ आजिघ्र कलशंमह्या त्वा विशन्तिवन्दव :।

पुनरूर्जा निवर्त्तस्वसान : सहस्त्रं धुक्ष्वोरूधारा पयस्वती पुनर्माविशताद्रयि :॥

कलश में जल भरें
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भ सर्जनीस्थो।

वरुणस्य ऋत सदन्यसि वरुणस्य ऋत सदनमसि वरुणस्य ऋतसदनमासीद्।

कलश में चन्दन
ॐ त्वां गन्धर्वा अखनँस्त्वां मिन्द्रस्त्वां बृहस्पति :।

त्वामोषधे सोमो राजा विद्वान् यक्ष्माद्‍ मुच्यत्॥

कलश में सर्वोषधि
ॐ या ओषधि : पूर्वा जाता देवभ्यस्त्रि युगं पुरा।

मनै नु बभ्रूणामह शतं धामानि सप्त च ॥

कलश में दूब छोडें
ॐ काण्डात्काण्डात्प्ररोहन्ती परूष : परूषस्परि।

एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥

कलश पर पञ्चपल्लव
ॐ अश्वत्थे वो निषदिनं पर्णे वो वसतिष्कृता।

गोभाज इत्किलासथ यत्सनवथ पुरुषम् ॥

कलश में पवित्री ( कुशा )
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्व : प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि :।

तस्य ते पवित्रपते पवित्र पूतस्य यत्काम : पुने तच्छकेयम् ॥

कलश में सप्तमृतिका
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी।

यच्छा न : शर्म सप्रथा : ।( सप्तमृतिका छोडें )

कलश में सुपारी
ॐ या फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी : ।

बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व हस : ॥

कलश में पञ्चरत्न
ॐ परि वाजपति : कविरग्निर्हव्यान्यक्रमीत् ।

दधद्रत्नानि दाशुषे । ( पंञ्चरत्न डालें )

कलश में पूंगी फल
ॐ या फलिनिर्या अफला अपुष्पा याश्च पुष्पिणी ।

बृहस्पति : प्रसूतास्तानो मुञ्चत्व र्ठ हस : ॥

कलश में हिरण्य ( द्रव्य )
हिरण्य गर्भ गर्भस्थं हेम बीज विभावसो।
अनन्त पुण्य फलद : अत : शांति प्रयच्छ में॥
ॐ हिरण्य गर्भ : समवर्त्तताग्रे भूतस्य जात : पतिरेक आसीत्।

स दाधार पृथिवीं धातुतेमां कस्मै देवाय हविषा विधेम ॥
कलश में द्रव्य छोडें ।

निम्नलिखित मंत्र को पढकर कलश को वस्त्र से अलंकृत करें ।
कलश पर वस्त्र
ॐ सुजातो ज्योतिषा सह शर्म वरूथामाऽसदत्स्व : ।

वासो अग्ने विश्वरूपं सं व्ययस्व विभावसो ॥

कलश पर पूर्णपात्र
ॐ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत ।

वस्नेव विक्रीणावहा इषमूर्जं शतक्रतो ॥

कलश पर नारियल
ॐ या : फलिनीर्या अफला अपुष्पा याश्च : पुष्पिणी :।

वृहस्पति प्रसूतास्ता नो मुञ्चन्त्व हस :।

कलश में वरुण का ध्यान और आवाहन
ॐ तत्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः।

अहेडमानो वरुणेह बोध्युरूश गूँ स मा न आयुः प्रमोषी : अस्मिन कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकमावाहयामि।
ॐ भू र्भुव : स्व : भो वरुण। इहागच्छ , इह तिष्ठ स्थापयामि ,पूजयामि , मम् पूजां गृहाण ।
ॐ अपा पतये वरुणाय नमः। कहकर अक्षतपुष्प कलश पर छोड दें । फिर हाथ में अक्षत पुष्प लेकर चारों वेद एवं अन्य देवी – देवताओं का आवाहन करें –

कलशस्य मुखे विष्णु : कण्ठे रुद्र : समाश्रित :।
मुले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणा : स्मृता॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदाऽथ यजुर्वेद : सामवेदो ह्यथर्वण :॥
अङ्गैश्च सहिता : सर्वे कलशं तु समाश्रिता :।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा॥
आयान्तु देवपूजार्थं दुरितक्षय कारका :।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् संनिधिं कुरु॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदा :।
आयान्तु मम शान्त्यर्थं दुरितक्षय कारका :॥

आवाहन के बाद निम्न मन्त्र से अक्षत पुष्प लेकर कलश की प्रतिष्ठा करें ।
प्रतिष्ठाः – ॐ मनो जूतिर्जुषता माज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञॅं समिमं दधातु ।

विश्वे देवास इह मादयन्तामो३प्रतिष्ठ : ॥

कलशे वरुणाधावाहित देवता : सुप्रतिष्ठिता वरदा भवन्तु।

ॐ वरुणाधावाहित देवताभ्यो नम :।
यह कहकर अक्षत – पुष्प कलश के पास छोड दें।

ध्यान :- ॐ वरुणाधावाहित देवताभ्यो नमः, ध्यानार्थे पुष्प समर्पयामि।
आसनः – ॐ वरुणाधावाहित देवताभ्यो नमः, आसनार्थे अक्षतान् समर्पयामि।
पाद्यं :- ॐ वरुणाधावाहित देवताभ्यो नमः पादयो : पाधं समर्पयामि।
अर्घ्यं :- ॐ वरुणाधावाहित देवताभ्यो नमः , ह्यस्त्योरर्घ्यं समर्पयामि।
स्नानीय जल :- ॐ वरुणाधावाहित देवताभ्यो नमः , स्नानीयं जलं समर्पयामि।
स्नानाङ्नं आच० :- ॐ वरुणाधावाहित देवताभ्यो नमः , स्नानान्ते आचमनीयं जलं समर्पयामि।
पंञ्चामृत स्नानं :- ॐ वरुणाधावाहित देवताभ्यो नमः , पंञ्चामृत स्नानं समर्पयामि ।
गन्धोदक स्नानं :- ॐ वरुणाधावाहित देवताभ्यो नमः , गन्धोदक स्नानं समर्पयामि ।
शुद्धोदक स्नांन :- ॐ वरुणाधावाहित देवताभ्यो नमः स्नानान्ते शुद्धोदक स्नांन समर्पयामि ।
आचमनः – ॐ वरुणाधावाहित देवताभ्यो नमः शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि।
वस्त्रः – ॐ वरुणाधावाहित देवताभ्यो नमः, वस्त्रं समर्पयामि।
आचमनः – ॐ वरुणाधावाहित देवताभ्यो नमः वस्त्रान्ते आचमनीयं जलं समर्पयामि।
यज्ञोपवीतः – ॐ वरुणाधावाहित देवताभ्यो नमः। यज्ञोपवीतं समर्पयामि।
आचमनः – ॐ वरुणाधावाहित देवताभ्यो नमः यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।
उपवस्त्रः – ॐ वरुणाधावाहित देवताभ्यो नमः उपवस्त्रं समर्पयामि।
आचमनः – ॐ वरुणाधावाहित देवताभ्यो नमः , उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
चन्दनः – ॐ वरुणाधावाहित देवताभ्यो नमः , चन्दनं समर्पयामि।
अक्षतः – ॐ वरुणाधावाहित देवताभ्यो नमः , अक्षतान् समर्पयामि।
पुष्प / पुष्पमालाः – ॐ वरुणाधावाहित देवताभ्यो नमः , पुष्पं ( पुष्पमालाम् ) समर्पयामि।
नानापरिमल – द्रव्य :- ॐ वरुणाधावाहित देवताभ्यो नमः , नाना परिमल द्रव्याणि समर्पयामि।
सुगन्धितद्रव्यः – ॐ वरुणाधावाहित देवताभ्यो नमः , सुगन्धितद्रव्यं समर्पयामि।
धूपः – ॐ वरुणाधावाहित देवताभ्यो नमः धूपमाघ्रापयामि।
दीपः – ॐ वरुणाधावाहित देवताभ्यो नमः दीपं दर्शयामि।
हस्तप्रक्षालनम् दीप दिखाकर हाथ दो लें।
नैवेद्यं :- ॐ वरुणाधावाहित देवताभ्यो नमः सर्वविद्यं नैवेधं निवेदयामि।
आचमनः – ॐ वरुणाधावाहित देवताभ्यो नमः , आचमनीयं जलम् मध्ये पानीयं जलम् , उन्तरापोऽशने , मुख प्रक्षालनार्थे , हस्तप्रक्षालनार्थे च जलं समर्पयामि।
करोद्वर्तनः – ॐ वरुणाधावाहित देवताभ्यो नमः करोद्वर्तनं समर्पयामि (करोद्वर्तन के लिए गन्ध समर्पित करें।)
ऋतुफलं :- ॐ वरुणाधावाहित देवताभ्यो नमः ऋतुफलं समर्पयामि।
ताम्बूलः – ॐ वरुणाधावाहित देवताभ्यो नमः ताम्बूलं समर्पयामि।
दक्षिणाः – ॐ वरुणाधावाहित देवताभ्यो नमः , कृताया : पूजाया : साद्रुण्यार्थे द्व्यदक्षिणां समर्पयामि।
आरती धूपः – ॐ वरुणाधावाहित देवताभ्यो नमः , आरार्तिकं समर्पयामि।
पुष्पाञ्जलिः – ॐ वरुणाधावाहित देवताभ्यो नमः मन्त्र पुष्पाञ्जलिं समर्पयामि।
प्रदक्षिणाः – ॐ वरुणाधावाहित देवताभ्यो नमः , प्रदक्षिणा समर्पयामि।

प्रार्थना
देवदानव संवादे मध्यमाने महोदधौ।
उत्पन्नौ‍ऽसि तदा कुम्भ विघृतो विष्णुना स्वयम्॥
त्वत्तोये सर्वतीर्थानि देवा: सर्वे त्वयि स्थिता :।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणा : प्रतिष्ठिता :॥
शिव : स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः।
आदित्या वसवो रुद्रा विश्वेदेवा : सपैतृका :॥
त्वयि तिष्ठन्ति सर्वेऽपि यत : काम फलप्रदा :।
त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भवं।
सांनिध्यं कुरु में देव प्रसन्नो भव सर्वदा॥
वरुण : पाशभृत्सौम्य : प्रतीच्यां मकराश्रय :।
पाश हस्तात्मको देवो जल राश्यधिपो महान्॥
नमो नमस्ते स्फटिकप्रभाय
सुश्वेतहाराय सुमङ्गलाय।
सुपाशहस्ताय झषासनाय
जलाधिनाथाय नमो नमस्ते॥
पाश पाणि नमस्तुभ्यं पध्न्नी जीवनायकम्।
यावत्कर्म समापयेत् तावत् त्वं स्थिरो भवेत्॥
” ॐ अपां पतये वरुणाय नमः। “

नमस्कार
ॐ वरुणाधावाहित देवताभ्यो नमः प्रार्थनापूर्वक नमस्कारान् समर्पयामि।

समर्पण
कृतेन अनेन पूजनेन कलशे वरुणाधावाहित देवता : प्रीयन्ताम् न मम।

error: Content is protected !!