ॐ स्वस्ति श्री समस्त जगदुत्पत्तिस्थितिलयकारणस्य रक्षाशिक्षाविचक्षणस्य प्रणतपारिजातस्य अशेषपराक्रमस्य श्रीमदनंतवीर्यस्यादिनारायणस्य अचिन्त्यापरिमितशक्त्या ध्रियमाणस्य महाजलौघमध्ये परिभ्रममाणानामनेक कोटिब्रह्माण्डानामेकतमेS व्यक्तमहदहंकारपृथिव्यप्तेजोवाय्वाकाशाद्यावरणैरावृते अस्मिन्महति ब्रह्माण्डखण्डे आधारशक्ति श्रीमदादिवाराहदंष्ट्राग्रविराजिते कूर्मानंतवासुकितक्षक कुलिककर्कोटकपद्म महापद्मशंखाद्यष्टमहानागैर्ध्रियमाणे ऐरावतपुंडरीकवामनकुमुदांजनपुष्पदन्तसार्वभौमसुप्रतीकाष्टदिग्गजोपरिप्रतिष्ठितानामतलवितलसुतलतलालरसातलमहातलपाताललोकानामुपरिभागे भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकाख्यसप्तलोकानामधोभागेचक्रवालशैलमहावलयनागमध्यवर्तिनो महाकालमहाफणिराजशेषस्य सहस्र फणामणिमण्डलमण्डितेदिग्दन्तिशुण्डादण्डोद्दंडिते अमरावत्यशोकवतीभोगवतीसिद्धवतीगांधर्ववतीकांच्यवन्त्यलकावतीयशोवतीतिपुण्यपूरीप्रतिष्ठिते लोकालोकाचलवलयिते लवणेक्षु सुरासर्पिर्दधिक्षीरोदकर्णावपरिवृत्ते जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलीपुष्कराख्यसप्तद्वीपयुते इंद्रकाँस्यताम्रगभस्तिनागसौम्यगंधर्वचारणभारतेतीनवखण्डमण्डिते सुवर्णगिरिकार्णिकोपेतमहासरोरुहाकारपंचाशतकोटियोजनविस्तीर्णभूमण्डलेअयोध्यामथुरामायाकाशीकाञ्चीअवंतिकापुरीद्वारावतीसप्तप्रतिष्ठिते सुमेरुनिषधत्रिकूटरजतकटाम्रकूटचित्रकूटहिमवद्विद्यांचलानांहरिवर्षकिंपुरुषभारतवर्ष योश्च दक्षिणे नवसहस्र योजन विस्तीर्णे मलयाचलसह्याचलविंध्याचलानामुत्तरे स्वर्णप्रस्थचंडप्रस्थचांद्रसूक्तावंतकर्मणकमहारमणकपांचजन्यसिंहललंकेतिनवखण्डमण्डिते  गंगाभागीरथी गोदावरीक्षिप्रायमुनासरस्वतीनर्मदातापीचंद्रभागाकावेरी पयोष्णीकृष्णावेण्याभीमरथीतुंगभद्राताम्रपर्णीविशालाक्षीचर्मण्वतीवेत्रवतीकौशिकीगंडकीविश्वामित्रीसरयूकरतोयाब्रह्मानन्दामहीत्यनेकपुण्यनदीविराजिते भरतखण्डे भारतवर्षे जम्बूद्वीपे रामक्षेत्रे कूर्मभूमौ साम्यवती कुरुक्षेत्रादिसमभूमौ मध्यरेखायाः पूर्वदिग्भागे श्रीशैलात् पश्चिमदिग्भागे श्रीकृष्णावेण्याकावेरीमध्यदेशे तुंगभद्रायाः उत्तरे तीरे श्रीगोदावर्या दक्षिणे तीरे आर्यावर्तन्तर्गतब्रह्मावर्तैकदेशे हेमकूटमातङ्गमाल्यवत्किष्किंधासहितपंचक्रोशमध्ये चम्पकारण्यनैमिषारण्यबदरिकारण्यकामिकारण्यदंडकारण्यार्बुदारण्यधर्मारण्यपद्मारण्यजम्बुकारण्यसमस्तपुण्यारण्यानाम् मध्यदेशे भास्करक्षेत्रेसकल जगतस्राष्टुः परार्घ द्वय जीविनो ब्राह्मणो द्वितीयेपरार्धेएकपंचाशत्तमे वर्षे प्रथम मासे प्रथमपक्षे प्रथम दिवसे अह्नो द्वितीये यामे तृतीये मुहूर्ते रथन्तरादिद्वात्रिंशतकल्पानां मध्ये  अष्टमे श्वेतवराह कल्पे स्वायंभुवादिमनवन्तरणाम्  मध्ये सप्तमे वैवस्वत मन्वंतरे  कृत त्रेता द्वापर कली संज्ञकानाम् चतुर्णां युगानां मध्ये  वर्तमाने अष्टाविंशतितमे  कलियुगे प्रथमचरणे भारत वर्षे भारतखण्डे जम्बूद्वीपे रामक्षेत्रे  परशुरामाश्रमे  दण्डकारण्य देशे  श्री गोदावर्या: पश्चिम दिग्भागे श्रीमल्लवनाब्धेरुत्तरे तीरे श्री शालिवाहन शाके बौद्धावतारे  प्रभावादि षष्टि संवत्सराणाम् मध्येS स्मिन्वर्तमाने अमुकनाम्नि संवत्सरे  अमुक़ायने अमुकर्तौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकराशिस्थिते चंद्रे अमुकराशिस्थिते श्री सूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं ग्रहगणगुण विशेषेणविशिष्टायां शुभपुण्यतिथौ  मम इह जन्मनि जन्मांतरे वा बाल्य यौवन वार्धक्यावस्थासु जाग्रत्स्वप्न सुषुप्त्य वस्थासु च वाक् पाणि पाद पायूषस्थ घ्राण रसना चक्षु:स्पर्शन श्रोत्र मनोभि: चरितानां ज्ञाता ज्ञात कामा काम महा पातक उपपातकादि संचितानां पापानां ब्रह्म हनन सुरापान स्वर्णस्तेय गुरुदारगमन तत्संसर्ग: उपमहापातकानां तद्व्यतिरिक्तानां बुद्धिपूर्वकाणां अबुद्धिपूर्वकाणां च मानोवाक्कायकृतानामुपपातकानां स्पृष्टास्पृष्टसंकरीकरण मलिनीकरणा पात्री करण जातिभ्रंश करण विहिता करण कर्मलोपजनितानां रसविक्रय कन्याविक्रय हयविक्रय गोविक्रय सुत विक्रय धान्यविक्रय खरविक्रय ऊष्ट्रविक्रय दासीविक्रय पशुविक्रय पण्यविक्रय जलचर आदि जंतु विक्रय स्थलचर आदि विक्रय खेचरादि विक्रयसमभूतानां ब्राह्मण पितृ मातृ गुरुभ्रात्रादितर्जनतड़नादिदोषकथन देवद्विज गोसम्बन्धिभूम्यपहारा न्याय अर्जित द्विज वित्तापहार गुरुवधाक्षेप सुहृद्वध स्त्री वध  तड़ागाद्यारामच्छेदन दहन कर्म विषप्रयोगा भिचारसह संग्रामोन्माद नासच्छास्त्राध्ययन चिकित्सा प्रायश्चित्त शकुननीति ज्योतिष शास्त्र प्रयोग छंदों निंदा करण ऋणानपा करण क्रय्यत्वककरणन्यायाकरण धरणी वित्त हरण आदि धर्मकार्य विघ्न आचरण आत्मोत्कर्ष परनिंदा अनृत भाषण पंक्तिभेद वृथापाक परिशृतानां ब्रह्महत्या सम्मनानाम् पुष्पिणी मुखास्वाद नक्षालन उदकपान नख मुख स्वादन मुख निःसृत नीर पान अपेय पान कपिलापयः पान पंच यज्ञोपासन परित्याग अतिनिषिद्ध भक्षण कूटसाक्ष्यादीनां  सुरापान सामानाम् दंभास्त्र धारण अंग वैकृत्य शूद्र सेवानग्निकत्वब्रह्मद्रोहब्रह्मशिष्ट पुरोहितत्वदेवलकत्वाध्व संरक्षणाश्व रत्न मनुष्यस्त्री भूधेनु विक्षेपहरणकृषिकर्महयादि शिक्षाभार वाहित्व शिल्प विद्याभ्यासादीनां स्वर्णस्तेय समानानां पितृष्वसृ  मातृष्वसृ भ्रातृपत्नीमातुलानी भगिन्याचार्यतनया मातृ सपत्नी सखि भार्या प्रवृत्ता शरणागता धात्री साध्वी वर्णोत्तमांत्यजाद्य गम्यागमनानां गुरुदारगमनसामानानाम् गजाश्वोष्ट्रखरखड्गमहिषशरभसारमेय शार्दूल सिंह भल्लूकसूकरवृकशुकहरिणवानरचतुष्टयजंबूकाविमेषमृगादिप्राणिवधानां संकरीकरण समानानां मयूरचासभारद्वाजशुकचक्रवाकमीनादि क्रौञ्च बक शश हंस गृहगोधिकावधानांअधैर्यादि मलिनी करणानां।। निंदितेभ्योधनादान शूद्र सेवानृत भाषणादिजिह्वामैथुनादिकोपात्यन्त विषयासक्त कृतघ्नतादीनामपात्रीकरणानाम् अयोनिपशुयोनिरेतोत्सर्जन यति गो ब्राह्मण वृत्ति च्छेदनपुंमैथुनशास्त्र निंदा गोसंचिततृण संचयाग्नि प्रदानानां  जातिभ्रंशकरणानाम् मुखनासारंध्र करणार्हासनप्रदानविनिमय वृद्द्ध्युपजीवन विषमवाक्कशादण्डपाश संग्रहणक्रीडानाट्य तत्कालदन्तधावनाभ्यंगमैथुनक्षौरनिःस्वापादीनां वेश्यागमन शूद्रीदासीगमन विधवा गमन कन्या गमन पितृव्य पत्नी गमन रजस्वला गमन स्वगोत्रागमन तिर्यग्योनिगमन  प्रतिलोमजा गमन साधारण स्त्री गमन नानृतुभार्याभिगमन सुतवधूगमनानाम्।।एकादश्यन्न शूद्रान्न गणिकान्न गणान्न भिन्न कांस्यभोजनादि तालवृक्षफलभक्षण पलाण्डुभक्षणतांबूलादिचार्वणानाम्।।अहःखट्वारोहण चित्र वस्त्रालंकार स्वप्नेन्द्रियनिपासितानाम्।।
संघानादिनाष्टमीचतुर्दशीदिवाभोजनभानुवार पर्वरात्रिभोजनादिगृहिण्यागमनमनोरथक्षारव्रात्यान्नपतितप्रेरितान्नतुरुष्कान्नोच्छिष्टान्नकारागृहनिवासभोजनतुरुप्कमध्येनिवासतुरुष्कस्पृष्टद्रव्योपभोगतुरुष्कस्पर्शतुरुष्कदेशनिवासादिनाम्।। कुग्रामवासवासवाङ्निष्ठुर्गृहदुर्भाण्डदुर्भोजनपक्वपाकयत्नकटकान्ननखनिकृंतननदीलंघनसमुद्रस्नानब्राह्मणवृतिच्छेदनाभक्ष्यभक्षणानिमित्तभार्याविसर्जनब्राह्मणद्वेष-
भेदमित्रमेदस्त्रीपुरुषभेदस्थूलसूक्ष्मजीवहिंसनक्रूरकर्मानृतलुब्धकपिशुनचौरपाखण्डनारीलंपटचांडालशवासि्थस्पर्शगृंजनभक्षनलशुनभक्षनमसूरान्नभक्षणमार्जारो- च्छिष्टभोजनपतितपंक्तिभोजनपतितसम्भाषणादीनाम्। 
बालस्तेयऋणापाकरणानाहिताग्नितापक्रयपरिवेदभृतकाध्ययनादानभृत्याध्यापनपरदारपरवित्तवात्सल्यस्त्री
शूद्रक्षत्रविट्बंधुनिंदार्थोपजीवननास्तिक्यव्रतलोपकुप्य
पशुस्वाध्यायत्यागस्तेयाग्निसुतत्यागेस्तेयायाज्याजन
पितृमातृसुतत्यागतडागारामविक्रयकन्यासंदूषणपरनिं
दकयाजनतत्कन्याप्रदानकौटिल्यव्रतलोपनस्वार्थक्रिया
रंभपरस्त्रीनिषेवणस्वाध्यायाग्निसुतत्यागबांधवत्यागेन्ध
नार्थद्रुमच्छेदनस्त्रीहिंसौषधिजीवनहिंस्त्रमंत्रविधानव्यसनात्मविक्रयशूद्रप्रेष्यहीनयोनिषेवणानाम्।। भ्रमवासप–
रान्नपुष्टत्वासच्छास्त्राधिगतप्राकाराधिकारित्वभार्याविक्रयाद्यपपातकानाम्। तथैकादशाहादिश्राद्धान्नभोजनहस्त
दत्तशूद्रदत्तघृतादिभोजनरेतोमूत्रादिभक्षणमृल्लोष्टभक्षण
वैश्वदेवरहितादिदूषितान्नभोजनशूद्रादिम्लेच्छान्नभोजनपुंसवनसीमंतोन्नयनादिभोजनजातकर्मादिभोजननीलवस्त्रपरिधानभोजनोच्छिष्टभोजनकुत्सितपंक्तिभोजनचाण्डालकूपभांण्डोदकपानचांडालस्पृष्टज
क्षीरादिपान द्विजद्रव्यापहरणश्राद्धादिनेगमनदिवामैथुनोन्मादकद्रव्यभक्षणसूर्योदयास्तशयनपतितादिदुष्टप्रतिग्रहप्रायश्चित्तद्रव्यप्रतिग्रहस्वनिषिद्धवृत्तिधनार्जनमिथ्याब्राह्मणक्रोधो
त्पादनबलात्कारितम्लेच्छादिसंसर्गम्लेच्छभाषणपरस्परा
नुरक्तद्वेषोत्पादनेन्द्रधनुःप्रदर्शनश्राद्धनिमंत्रितब्राह्मणाना
ह्वानदेवागारकृतेष्टशिलादिहरणव्रतभङ्गखरोष्ट्रादियानशि
वनिर्माल्यस्पर्शशिवद्रव्योपजीवनविष्णुद्रव्योपजीवनोपाधिकत्रैवर्णिकदेवार्चनद्वेष्याभिचारणकूटमंत्रकूटहोमकरणपूज्यापूजनपरवृत्तिहरणशरणागतपरित्राणाकरणकृतोपकारविस्मरणविविधकपटविद्योपजीवनपरविवाहान्तरायकरणदेवर्षिद्विजनिन्दाकरणपरमसन्मानदूरीकरणगुणयुक्तस्यापमानकरणकालभोजनादेशभोजनसार्वकालिकपरद्वेष्याभिनिवेशपरमार्थाचिन्तनयजनयाजनहोमदानान्तरायकरणादिसर्वपापानां विनाशार्थं श्रीपरमेश्वरप्रीत्यर्थं देवब्रह्मणसवितृसूर्यनारायणसन्निधौ 
अमुकतीर्थे स्नानगहं करिष्ये।।

error: Content is protected !!